B 340-7 Bhāsvatīkaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/7
Title: Bhāsvatīkaraṇa
Dimensions: 24.3 x 9.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2811
Remarks:


Reel No. B 340-7 Inventory No. 10648

Title Bhāśvatīkaraṇa

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete, available folio is: 2.

Size 24.2 x 9.2 cm

Folios 3

Lines per Folio 13–17

Foliation letters in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/2811

Manuscript Features

Excerpts

Beginning

śrīḥ || ||

natvā murāreś caraṇāraviṃdaṃ

śrīmān satānaṃda (!) iti prasiddhaḥ

tāṃ bhāśvatīṃ śiṣyahitārtham āha

śāke vihīne śaśipakṣakhaikaiḥ || 1021 || 1 ||

kṛtayugāṃbaravanhi3044bhir u[[j]]jhitā (!)

gatakaliḥ kila vikravavatsaraḥ

śarahutāśanacaṃdra135viyojite

bhavati śāka iha kṣitimaṃḍale 2 |

śako navādriṃdukṛśānuyuktaḥ 3179

kaler bhavaty abdagaṇas tu vṛttaḥ

viyannabholocanavedahīnaḥ 4200

[[śāstrābdapiṃḍaḥ kathitaḥ sa eva]] (fol. 1v1–3)

End

atha bhaumādīnāṃ madhyamabhuktiḥ | maṃ 1 | 45 bu 9 | 17 bṛ 0 | 27 śu 3 | 17 śa 0 | 7 | atha bhaumādīnāṃ śīghrabhuktiḥ | maṃ 3 | 17 bu 13 | 38 bṛ 3 | 17 śu 5 | 20 śa 3 | 17

ṣaḍaṣṭame vāpy atha saptame vā

dvidvādaśe vā yadi caikarāśau

yadā bhavetāṃ vidhusaiṃhikeyo (!)

tadā vilokyaṃ grahaṇaṃ ravīṃdvoḥ

kālaḥ 31 kālo 31 ragaḥ 32 kālaḥ 31 kālaḥ 31 kālo 31 nago 30 nagaḥ 30 | dharā 28 dhārā 29 nago 30 nāgo 30 meṣato ʼhargaṇo ʼbdapāt || (fol. 4r11–13)

Colophon

iti bhāsvatī samāptaḥ (!) || || (fol. 4r13)

Microfilm Details

Reel No. B 340/7

Date of Filming 06-08-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-06-2007

Bibliography